________________
[6] भावेप्रयोगनुं संस्कृतमां उपांतर :1. चौरै: दह्यते / तस्करैर्दह्यते | 6.
2. दीनैः अट्यते ।
7.
3. मूर्खे: जल्प्यते ।
8.
9.
4. मूर्खे: कुप्यते । 5. बालैः मुह्यते । [7] लावेप्रयोगभां उपांतर :आवाभ्यां क्षाल्यते । | 4. 2. शिष्यैः पठ्यते । 3. मयूरैः नृत्यते । [8] भूटती विगतो :
1.
5.
નં. ગુજરાતી કર્તરિ વાક્ય ગુજરાતી કર્મણિ વાક્ય
1 भरत महाराभ
भगवानने पूछे छे. 2 |શ્રાવકો દેરાસર જાય
3 | સાધુઓ આગમ ભણે
છે.
4 मुनिखो घ्या पाणे छे. 5 प्राज्ञ धर्म खायरे छे. 6 | सभ्भनने ते सेवे छे.
7 लाईने तमे सह भजो छो. |8|तेखो घां संस्कृत
लये छे.
છે.
ભરત મહારાજા
વડે ભગવાન પૂજાય છે. શ્રાવકો વડે દેરાસર
४वाय छे.
कृषीवलैः तुष्यते । । 7. मेघैः नश्यते ।
6. जिनैः सिध्यते I
સંસ્કૃત કર્તરિ વાક્ય
| भरतो नृपतिः
जिनं पूजयति ।
श्रावका: जिनालयं
गच्छन्ति । साधवः आगमं
शिक्षन्ते ।
छे.
मुनयः दयां पालयन्ति
।
સાધુઓ વડે આગમ लगाय छे. भुनिखो वडे घ्या पणाय प्राज्ञ वडे धर्म खायराय छे. प्राज्ञो धर्ममाचरति । તેના વડે સજ્જન सेवाय छे.
स सज्जनं सेवते ।
તમારા દ્વારા ભાઈ લઈ ४वाय छे.
તેઓ વડે સંસ્કૃત शाय छे.
[9] छूटी पाडेली संधि :
9 |તે બધી સ્ત્રીઓ જંગલમાં તે સ્ત્રીઓ વડે જંગલમાં भयछे
४वाय छे.
4. तस्मात् + ज्ञानम् । 5. तस्मात् + ह्रियते ।
સરલ સંસ્કૃતમ્ - ૩
जिनैः सृज्यते । जनैरिष्य 1
भटैः धाव्यते ।
उदधिभिः क्षुभ्यते ।
1. मुनिभिः + राजगृहनगरे । 2. कस्मै + इति ।
3. महावीराय + इति + अर्थः ।
• ३४ •
यूयं भ्रातरं नयथ ।
ते संस्कृतं पठन्ति ।
ताः वनं गच्छन्ति ।
8.
9.
6.
7.
8.
9.
युवाभ्यां क्षम्यते ।
नृभि: मिल्य I
नद्या स्पृश्यते ।
સંસ્કૃત કર્મણિ વાક્ય
भरतेन नृपतिना जिन: पूज्यते ।
श्रावकैः जिनालयः
गम्यते ।
साधुभिरागमः
शिक्ष्यते ।
मुनिभिः दया पाल्यते ।
प्राज्ञेन धर्म आचर्यते ।
| तेन सज्जनः सेव्यते ।
युष्माभिः भ्राता नीयते ।
तैः संस्कृतं पठ्यते ।
ताभिः वनं गम्यते ।
मया + अपि + ईक्ष्यते ।
ताम् + अवामन्यत ।
तादृक् + ज्ञानम् ।
परि + छेदः ।
2018-1/13