________________
2. त्वां स ताडयति, तवाऽपराधो नास्ति तथापि त्वं सहसे तदेव
सत्यमस्ति, यत इत्येव महावीरो जिनः प्ररूपयति / उपदिशति । 3. ऋषिस्सुवर्णमुपलञ्च समाना एव मन्यते । 4. अनार्या एव स्वीयान् भृत्यान् पीडयन्ति ।
यो हिंसामाचरति सोऽनार्योऽस्ति, योऽनार्यो नास्ति स हिंसां नाचरति, अतः । ततः कुमारपालः सम्प्रतिश्च हिंसां नाचरतः । विश्वेऽहिंसा धर्मोऽस्ति हिंसा च पापमस्ति । ये सङ्कटेऽप्युल्लासेन धर्ममाचरन्ति न्यायं न त्यजन्ति ते प्राज्ञास्सन्ति । तथा ये धर्मं त्यजन्ति न्यायञ्चाऽपि त्यजन्ति ते मूर्खास्सन्ति । स्थूलिभद्रस्य कुटुम्बके यक्षा, यक्षदत्ता, भूता, भूतदत्ता, सेणा, वेणा,
रेणा श्रीयकश्च सङ्कटेऽपि धर्मं न त्यजन्ति, ततः ते प्राज्ञास्सन्ति । 8. मुनयः जिनस्य महावीरस्य पुत्रा इव सन्ति । 9. ईश्वराद् महावीराद्विश्वं शोभते, यतः जिनो महावीरः सहते, न क्रुध्यति,
क्षाम्यति सत्यञ्च वदति । 10. न्यायेनाऽहिंसया धर्मस्य श्रद्धया चैव धनं वर्धते । [3] पाली ४यान। वषो :
1. यया-तया 2. या-सा 3. ये-ते 4. तानि-यानि 5. यासु-तासु [4] ठोस st:
A B 1. यः - सः 9. यस्मिन् - तस्मिन् 2. यम् - तम् । 10. यौ - 3. यस्य - तस्य 11. येभ्यः - तेभ्यः 4. येषाम् - तेषाम् 12. यस्मात् - तस्मात् 5. ययोः - तयोः 13. ये - ते 6. यस्मै - तस्मै 14. येषु - तेषु 7. याभ्याम् - ताभ्याम् ___15. यैः - तैः 8. यान् - तान् । 16. येन - तेन
ये
तैन
स२५ संस्कृतम् - 3
• १७.
408-१/११७