________________
4.4. वर्षाभ्वः
1111
वर्षाभूभिः वर्षाभूभ्यः
→
वर्षाभ्वाम् वर्षाभूषु वर्षाभ्वः !
वि. →
स्वयंभुवः
"
c
१३६. वर्षाभू = ४ो [.]
. प. द्वि.व. वर्षाभूः - वर्षाभ्वौ
वर्षाभ्वम् तृ.वि. → वर्षाभ्वा वर्षाभूभ्याम्
वर्षाभ्वे पं.वि. → वर्षाभ्वः "
वर्षाभ्वोः वि. → वर्षाभ्वाम् संबोधन- वर्षाभू ! वर्षाभ्वौ !
१३७. स्वयंभू = ६११२ [.]
स्वयंभूः स्वयंभुवौ वि. → स्वयंभुवम्
स्वयंभुवा स्वयंभूभ्याम् य.वि. → स्वयंभुवे स्वयंभुवः
स्वयंभुवोः स. वि. → स्वयंभुवि संबोधन→ स्वयंभूः ! स्वयंभुवौ !
१३८. पपी = सूर्य [.] प्र. वि. →
पप्यौ वि.वि. → पपीम् तृ. वि. → पप्या पपीभ्याम् य. वि. २ पप्ये पं. वि. → पप्यः प. वि. + "
पप्योः स. वि. → पप्यि ।
संबोधन→ पपी! पप्यौ ! * स२१ संस्कृतम् - 3 . १८८ . .
स्वयंभूभिः स्वयंभूभ्यः
वि. →
स्वयंभुवाम् स्वयंभूषु स्वयंभुवः !
पपीः
पप्यः
पपीन्
पपीभिः पपीभ्यः
पप्याम् पपीषु पप्यः !
३ाली