________________
१२७. नौ = नाव [स्त्री.] मे.व. दि..
नावौ
4. व. नावः
नौः
"
नावम्
एं एवं 1111 11
नौभिः नौभ्यः
नावाम्
नौषु
नावः !
पुमांसः पुंसः पुम्भिः पुम्भ्यः
पुंसा
c d d d 111111
नावा
नौभ्याम् नावे नावः
नावोः नावि संबोधन→ नौः ! नावौ !
१२८. पुंस् = भारास [पु.]
पुमान् पुमांसौ द्वि.वि. → पुमांसम् त. वि. →
पुम्भ्याम् य. वि. → पं. वि. → प. वि. →
पुंसोः स. वि. → पुंसि संबोधन- पुमन् ! पुमांसौ !
१२८. सखि = भित्र [.] प्र. वि. → सखा सखायौ द्वि. वि. → सखायम् त. वि. → सख्या सखिभ्याम् य. वि. → सख्ये पं. वि. → सख्युः प. वि. → स. वि. → सख्यौ
संबोधन→ सखे ! सखायौ ! है स२० संस्कृतम् - 3 .१९५ .
पुंसे
पुंसाम्
पुंषु
पुमांसः !
सखायः सखीन् सखिभिः सखिभ्यः
सख्योः
सखीनाम् सखिषु सखायः ! 8.३पाली ॐ