________________
धेनुम्
५. . धेनवः धेनूः धेनुभिः धेनुभ्यः
धेन्वा
धेन्वोः
धेनूनाम्
धेनुषु
धेनवः !
वधूः
वध्वा
१०. धेनु = ॥य [स्त्री.] म. वे.
दि.. प्र. वि. → धेनुः
धेनू वि. वि. → तृ. वि. →
धेनुभ्याम् धेनवे | धेन्वै वि. → धेनोः । धेन्वाः वि. , "।" स. वि. → धेनौ / धेन्वाम् સંબોધન... धेनो!
धेनू ! ११. वधू = वड, हुवान स्त्री [स्त्री.] प्र. वि. →
वध्वौ a. वि. → वधूम्
वधूभ्याम्
वध्वै पं. वि. → वध्वाः
वध्वोः वध्वाम् संबोधन →
वध्वौ ! १२. कर्तृ = ४२नार [पुं.] प्र.वि. → कर्ता वि.वि. → कर्तारम् तृ. वि. → का कर्तृभ्याम् य. वि. → पं.वि. →
कर्तुः प. वि. → स. वि. → कर्तरि
संबोधन→ कर्तः ! - कर्तारौ ! ** स२१ संस्कृतम् - 3 • १५७ .
वध्वः वधूः वधूभिः वधूभ्यः
त. वि. → य.वि. →
"
वधूनाम् वधूषु वध्वः !
वधु !
कर्तारौ
"
ơ ơ ơ ơ ơ ơ ơ 111 111
कर्तारः कर्तृन् कर्तृभिः कर्तृभ्यः
करें
कों:
कर्तृणाम्
कर्तृषु
कर्तारः ! 6 રૂપાવલી #