________________
[1] संस्कृतनुं गुभराती :
1.
तुं भणे छे.
2.
તમે બે લખો છો.
3.
અમે બે સર્જીએ છીએ.
4.
તમે સ્પર્શો છો.
5. हुं हेखाउं छं.
[2] गुभरातीनुं संस्कृत :1. त्वं कृषसि ।
2. युवां श्राम्यथः ।
3.
त्वं पिबसि ।
4.
5.
त्वम् अटसि ।
आवां सिध्यावः ।
[3] जाली ४ग्याना भवाजी :
1. युवां जल्पथः ।
2. यूयम् अटथ |
3.
अहं निन्दामि ।
સરલ સંસ્કૃતમ્ - ૩
6.
7. तुं सिद्ध थाय छे.
8.
9.
અમે ખેડીએ છીએ.
4.
5.
તમે અભિમાન કરો છો.
અમે થાકી જઈએ છીએ.
6. अहं क्षुभ्यामि ।
7.
युवां जल्पथः ।
8.
यूयं तु
।
9.
अहं शाम्यामि ।
युवां शंसथः ।
यूयम् अर्चथ ।
[4] जरा पोटानी निशानी तथा सुधारेला वाड्यो :
1. x, आवां क्रुध्याव: / त्वं क्रुध्यसि । 2. x, युवां सिध्यथः / आवां सिध्यावः । 3. x, अहं पुष्यामि / युवां पुष्यथः । 4. ×, वयं नृत्याम: / युवां नृत्यथः । 5. x, अहं नश्यामि / यूयं नश्यथ ।
415-9/8