________________
इदं निदधामि, इदं निदधामि, इदमपि निदधामि - एतादृशी लेश्या परिग्रहस्य, एतां लेश्यां जह्यात् ।
तव प्रतिज्ञाम् अवधेहि, आत्तां प्रतिज्ञां मारणान्तिकोपसर्गेऽपि प्राज्ञा न जहति ।
य: अतिथीन् बिभर्ति स लोके सज्जनः उच्यते ।
तौ नाऽयुध्येताम् किन्तु समादधाताम्, अतः तौ परस्परम् उपायनं
दत्तः ।
9. त्वं मर्यादासहितानि वासांसि परिधेहि ।
1
5.
6.
7.
8.
[3] छूटती विगतो :
नं.
ધાતુ
અર્થ
आ+दा
લેવું
2
धा
ધારવું
3
वि+धा
કરવું
4
अपि+ धा
ઢાંકવું
5 सम्+आ+धा समाधान १२
6
दुह्
7 भी
8
9
लिह
द्विष्
દોહવું
ડરવું
ચાટવું
દ્વેષ કરવો
[4] छूटती विगतो :
नं.
અર્થ
1
ધ્યાન દેવું
2 आश्रयखापवो
3
4
5
મૂળધાતુ ગણ
अव + धा
भृ
नि+धा
મૂકવું
પહેરવું
परि+धा
સંધિ કરવી सं+धि
ગણ પદ કાળ પુરુષ એકવચન
૩ |ઉભય વર્તમાન ૧ आद ૩ |ઉભય હ્યસ્તન ર अदधाः 3 अभय आज्ञार्थ 3 विधत्ताम्
૩ |ઉભય વિધ્યર્થ २ अपिदध्याः
3 उभय आज्ञार्थ 3 समादधातु
अदुहि
बिभेति
लिहीथा:
ઉભય હ્યસ્તન ૧ अद्वेषम्
ર
ઉભય હ્યસ્તન ૧
૩ પરસ્ત્રે વર્તમાન/ ૩
૨ |ઉભય વિધ્યર્થ| ૨
૨
દ્વિવચન
બહુવચન
आ
आदद्महे
अधत्त
अधत्तम् विदधाताम् विदधताम्
अपिदध्यातम् अपिदध्यात समाधत्ताम् समादधतु अदु अहि बिभितः/बिभीतः बिभ्यति लिहीयाथाम् लिहीध्वम् अद्विष्व अद्विष्म
પદ કાળ વચન પ્રથમપુરુષ દ્વિતીયપુરુષ તૃતીય પુરુષ
૩ | ઉભયપદી વર્તમાન ૧ अवदधे अवधत्से अवधत्ते
૩ |ઉભયપદી હ્યસ્તન ૨ अभिव
૩ |ઉભયપદી આજ્ઞાર્થ ૩
૩ |ઉભયપદી વિધ્યર્થ| ૨ परिदधीवहि परिदधीयाथाम् परिदधीयाताम्
૬ |પરસ્મૈપદી વર્તમાન ૧ संधियामि संधियसि संधियति
अबिभृतम् अबिभृताम्
निदधामहै निधद्ध्वम् निदधताम्
[5] सरमा ३५ :
1. दत्स्व - बिभृष्व | 4. दद्यात् - बिभृयात् 7. अदत्त - अबिभृत
2. ददीत - बिभ्रीत
5.
दद्ध्वम् - बिभृध्वम् 8. ददते - बिभ्रते अदत्था: - अबिभृथाः | 9. दत्थ - बिभृथ
3. दत्तः - बिभृतः | 6.
સરલ સંસ્કૃતમ્ - ૩
• १०३ •
પાઠ-૨/૧૪