________________
5. स्वगृहागतं याचकं [अर्थिनं ] 'कियद् धनं आवश्यकम् [अभिप्रेतम्] ?' इति सः अपृच्छत् ।
6.
अहं मम दुःखानि तत्पुरः व्यानजम्, अतः तस्य हृदयम् अखिन्त । 7. विद्यार्थिनः सज्ज्ञाने युञ्ज्यात्, प्रजाः सन्मार्गे युञ्ज्यात् । यो राजा इत्थं युङ्क्ते तस्य राज्यं सुराष्ट्रं भवति ।
8.
9.
पश्यत, सः पशून् व्यशिनट्, अधुना यूयम् अपि पशून् विशिष्यात । भगवतः देशनां श्रुत्वा तस्याज्ञानं छिन्नम्, कर्माणि भिन्नानि, मिथ्यात्वं रिक्तम् ।
[3] छूटती विगतो :
नं. धातु અર્થ
દ્વિવચન બહુવચન
1. भुज् ४भवु
કાળ પ્રયોગ પદ પુરુષ એકવચન હ્યસ્તન | કર્તરિ | ઉભયપદી ૧ अभुनजम् अभुञ्ज्व अभुम 2. भञ्ज लांगवुं आज्ञार्थ उर्तरि परस्मैपट्टी २ भङ्ग्धि भङ्क्तम् भङ्क्त 3. पिष् पीसवुं विध्यर्थ उर्तरि परस्मैपट्टी उ पिंष्यात् पिंष्याताम् पियु: 4. खिद् जेट पामवो ह्यस्तन उतरि आत्मनेयही २ अखिन्त्था: अखिन्दाथाम् अखिन्ध्वम् 5. वृज् छोडवु आज्ञार्थ अशि परस्मैपट्टी उ वृज्यताम् वृज्येताम् वृज्यन्ताम्
[4] र्तरि वाड्योनुं शि :
1.
2.
1. त्वया काष्ठाय वृक्षः मा छिद्यताम् ।
2. तैः परकीयं वसु अगृध्यत ।
3. अर्यम्णा अन्धकारः भिद्यते ।
4.
त्वया मा हिंस्येरन् सर्वभूतानि ।
5. याचमानायाऽर्थिने वसु यच्छन् अहं [त्वया] मा रुध्यै ।
[5] छूटती विगतो :
नं.
મૂળધાતુ ગણ પદ પ્રત્યય પુરુષ વચન કાળ
उद्+विज्७ परस्मैपट्टी ताम् 3
नि+युज्
उभयपट्टी यातम्
ર
અર્થ
તે બંને ડર્યા હતા
તમારે બંનેએ નીમવું જોઈએ
3.
अमेजने पूछयुं 4. तमे बने वेगना रहो
5. तेखो जघां पेट पाभ्या
સરલ સંસ્કૃતમ્ - ૩
6
अनु+युज् ७ ઉભયપદી व ૧
७ परस्मैपट्टी तम्
ર
७ खात्मनेपछी अत
3
वृज्
खिद्
•८८०
૨
૨
રૂપ
ह्यस्तन उदविङ्क्ताम्
विध्यर्थ नियुञ्ज्यातम्
૨ ह्यस्तन अन्वयुञ्ज्व
आज्ञार्थ वृङ्क्तम्
હસ્તન
अखिन्दत
પાઠ-૨/૯૪
3