________________
પરમેષ્ઠિ નમસ્કાર એટલે કષાયનિધિ, બ્રહ્મચર્ય, દેવપૂજાદિ રૂપ વિધિના પાલનપૂર્વક, એક મહિના સુધી લાગેટ ઉપવાસ કરવામાં આવે, તેને તપપ્રધાન મહા મુનિઓ મૃત્યુન્નતપ કહે છે. (૧૩૪)
. [3] आदिकर्मकमाश्रित्य, जपो ह्यध्यात्ममुच्यते । देवतानुग्रहाङ्गत्वादतोऽयमभिधीयते ॥३८०॥ जपः सन्मन्त्रविषयः, स चोक्तो देवतास्तवः । दृष्टः पापापहारोऽस्माद्विषापहरणं यथा ॥३८१॥ देवतापुरतो वाऽपि, जले वाऽकलुषात्मनि । विशिष्टद्रुमकुळे वा, कर्तव्योऽयं सतां मतः ॥३८२॥ पर्वोपलक्षितो यद्वा, पुत्रंजीवकमालया। नासाग्रस्थितया दृष्टया, प्रशान्तेनाऽन्तरात्मना ॥३८३॥ विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । , अर्थे चाऽऽलम्बने चैव, त्यागश्वोपप्लवे सति ॥३८४॥ मिथ्याचारपरित्याग, आश्वासात्तत्र वर्तनम् । तच्छुद्धिकामता चेति,त्यागोऽत्यागोऽत्यमीदृशः॥३८५॥ यथाप्रतिज्ञमस्येह, कालमानं प्रकीर्तितम् । अतो ह्यकरणेऽप्यत्र, भाववृति विदुर्बुधाः ॥३८६॥ मुनीन्द्रैः शस्यते तेन, यत्नतोऽभिग्रहः शुभः । सदाऽतो भावतो धर्मः, क्रियाकाले कियोद्भवः ॥३८७॥.
-योगविन्दौ ।