________________
(५७) હવે તરાનાં નામ કહે છે –
कौलेयकः सारमेयो, मण्डलः श्वा पुरोगतिः । जिह्वापो ग्रामशार्दूलः, कुम्छरो रात्रिजागरः ॥१२॥
કૉલેયક, સારમેય, માંડલ,શ્વન, પુરેગતિ, જિહાપ, आभास, १२, २॥त्रिका (e-५०) मा तराना नाम छे. ॥२॥
स. ९२-(1) अस्थिभुक् ज्', कृतशः, कालयका, गृहमृगः, दीर्घमेथुना, कासि, रतत्रणः, शालावृक, भषणः, शरत्कामी 'इन् ', पक्रपुच्छः (११-५०) = दूसरी