SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (34) હવે ઇન્દ્રનાં નામ કહે છે— ૧ ને. 3 ४ तत् पतिः शक्र इन्द्रश्व, सुनासीरः शतक्रतुः । - ૯ ૐ ७ ८. प्राचीनवर्हिः सूत्रामा, वज्री चाऽऽखण्डलो हरिः ॥५७॥ + ૧૧ ૧૨ ૧૩ ૧૪ शत्रुर्बलस्य गोत्रस्य, पाकस्य नमुचेरपि । ૧૭ ૧૫ ૧૩ ૧૮ वृत्रहा च सहस्राक्षो, गीर्वाणेशः पुरन्दरः ॥५८॥ ૧૯ ૨૦ ૧ ૨૨ बिडौजावाऽप्सरोनाथो, वासवो हरिवाहनः । २३ ૨૪ ૫ ૨૬ मरुतश्च मरुत्वांश्च, वृषा चैरावणाधिपः ॥५९॥ २७ २८ २८ 30 शतमन्युस्तुराषाट् च, पुरुहूतश्च कौशिकः । 33 ३४ ૩૧ १२ सङ्क्रन्दनोऽथ मघवा, पुलोमारिर्मरुत्सखः ॥६०॥ દેવવાચક અને સ્વવાચક શબ્દોની પાછળ તિ જોડવાથી ઇન્દ્રનાં HE WAY. DAF-graft:, zadufa: (y'o) dut uk, Jose, सुनासीर, शतऋतु, आयीनमडिस्, सूत्राभन, वलिन्, भाग उन, हरि, मनक्षत्रु, गोत्रशत्रु, पाउशत्रु, नमुचिशत्रु, वृत्रहन, सहस्राक्ष, गीर्वाशेश, पुरन्धर, मिडोन्स्, अप्सरोनाथ, वासव, हरिवाहन, भरुत, भरुत्वत्, वृषन्, भैरावणाधिप, शतमन्यु, तुराषाहू, पुरुहूत, शिड, सहन, भावन, पुसोभारि, भरुत्सम (३३-५०) मा इन्द्रन नाभ છે. ના
SR No.022967
Book TitleDhananjay Nammala
Original Sutra AuthorN/A
AuthorHitvijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1969
Total Pages190
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy