________________
-
-
-
.
.
.
.
.
.
.
.
.
.
म २२ स्तुति के
I
.1
जिनेन्द्रशासनाधारं प्रवचनप्रभावकम् । श्रीसंघस्थविर सौम्यं सिद्धिसूरीश्वर स्तुवे ॥१॥ ये ख्याता भुवनेऽनधैर्गुणगणैर्यान् संस्तुवन्ते बुधाः, भिन्नो मधुसारथिनरगणो येभ्यः स्पृहावान् सदा । येभ्योऽवाप्तभिदं नृभिः सुचरण येषु ज्ञानमतुल सुखं ददतु ते श्रीप्रेमसूरीश्वराः ॥२॥ आगमभास्कर शान्तमज्ञान-तम-नाशकम् । रामचंद्र नव चंद्र वंदे सूरिवरं सदा ॥३॥ पञ्चाचारं सदा शान्त, क्षमानाथ तपोनिधिम् ।। शासनैकरत सूरिं, कपूरं स्तौमि सद्गुरुम् ॥४॥ भीमभवभयात्त्राता, प्रवक्ताकविकोविदः । अमृतसूरिवर्यं तं, नमामि ब्रह्मचारिणम्
.-.
॥३॥
-
-
॥५॥
.
o
u