________________
(१०)
सन = ४१२९४ पाय शम्। यी योनि, ज, रुह, जन्मन्, भू, सूति वगेरे शह। भने अण् वगेरे प्रत्यये।
पाथी न्यवाय शो मने छे. 10 - आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभूः, आत्मसूतिः, आत्मसम्भवः (Ul), भार्गवः = गुना पुत्र (शु), दैत्यः = દિતિનો પુત્ર.
ધાર્યધારકભાવ સંબંધમાં– धावाय श७४ थी ध्वज, अस्त्र, पाणि, अङ्क, मौलि, भूषण, भृत्, भने तेना सरमा शाही. तेभ४ शालिन्. शेखर शो , मत्व' प्रत्यये। मने मालिन्, भर्तृ, धर વગેરે શબ્દ લગાડવાથી ધારક વાચક શબ્દો બને છે. Sat o- वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्क, चन्द्रमौलिः, शशिभूषणः, शूलभृत् (वृषकेतनः, शूलायुधः, वृषलक्ष्मा, चन्द्रशिराः, चन्द्राभरणः कोरे.) तेभा पिनाकशाली, शशिशेखरः, शूली, पिनाकमाली, पिनाकभर्ता, गङ्गाधरः (३२) पगेरे.
ભોભોજકભાવ સ બંધમાં-- सोन्य - भक्ष्य (माध) वाय २४ थी - भुज्. अन्धन, ब्रत, लिङ्, पायिन्, प, अश मने अशन वगेरे શબ્દ લગાડવાથી ભેજક ખાનાર વાચક શબ્દ બને છે. G0- अमृतभुजः, अमृतान्धसः, अमृतव्रताः, अमृतलिहः, अमृतपायिनः, अमृतपाः, अमृताशाः, अमृताशनाः (हवा) वगेरे.