________________
८५
म.. अमी
अमून्
अदस् ( भुमि) मे.व. वि. असौ
अमू अमुम् अमुना अमूभ्याम् अमुष्मै अमुष्मात् अमुष्य अमुष्मिन्
अदस् ( स्त्रीलिंग )
अमीभिः अमीभ्यः
अमुयोः
अमीषाम् अमीषु
भ.प.
म.व.
वि.व. अमू
अमूषु
असौ
अमूः अमूम् अमुया
अमूभ्याम् अमूभिः अमुष्यै
अमूभ्यः अमुष्याः
अमुयोः अमूषाम् अमुष्याम्
अदस् (नपुंसलिंग) वि. मे.व.
म. प्र.पि. अदः
अमू
अमूनि બાકીનાં રૂપે પુલિંગ પ્રમાણે કરવાં.
सापेक्ष सपनाम ( Relative Pronoun ) ૧૩૬ થર્ એ સાપેક્ષ સર્વનામ છે. તેનાં પુત્ર, સ્ત્રી અને ન૦ લિંગનાં
રૂપે નીચે પ્રમાણે છે.
दिव.