SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ वि. 31. la. तृ. 24. पं. ५. स. वि. 31. fa. तृ. थ. पं. १. स. वि. نی نی نی 31. भे.व. ८४ इदम् (पुल्लिंग ) अयम् इमम् एनम् अनेन - एन अस्मै अस्मात् अस्य अस्मिन् भे. व. इयम् इमाम्-एनाम् अनया - एनया अस्यै अस्याः "" अस्याम् द्विव. इमौ दमौ-एनौ आभ्याम् "" इदम् ( स्त्रीलिंग ) हिब. इमे इमे - एने आभ्याम् भे.१. "" ވ "" " " अनयोः - एनयोः एषाम् एषु " अनयोः - एनयोः इदम् ( नपुंसउसिंग ) द्विव. इदम् इदम् - एनत् इमे - एने બાકીનાં રૂપે પુલ્ડિંગ પ્રમાણે કરવાં. " " 44.9. इमे इमान - एनान एभिः एभ्यः म.व. इमाः इमा:- एनाः आभिः आभ्यः "" आसाम् आसु ५.व. इमानि इमानि - एनानि
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy