________________
૩૮૨
(१९) महुव्रीहि समासना छेला अवयव तरी ने नासिका, उदर, ओष्ठ, जंघा, दन्त, कर्ण, शुङ्ग, अङ्ग, गात्र, कण्ठ अने पुच्छ शब्दो હાય, તેા તેમનું સ્ત્રીલિં. કરવાને માટે આ અગર ફ્
બન્ને લગાડવાં.
बिम्बोष्ठ - बिम्बोष्ठा-ष्ठी, कृशोदरा-री, स्थूलोदरा-री, लम्बजङ्घा -ङ्घी, चार्यज्ञा चार्वी.
Łहन्तनां स्त्रीलिं. ३थे। डेभ व ते विषे ' हन्त ' अश्शुभ अयुं छे.
અહીં કેટલાંક અગત્યનાં સ્ત્રીલિંગનાં ઉદાહરણા આપ્યાં છે, તે વિદ્યાર્થીઓએ યાદ રાખવાં. ધણાંખરાં ઉદાહરણા ઉપરના નિયમમાં આવી જાય છે.
પુર્લિંગ
कुमार
पति
बाल
पितामह
अश्व
भव
श्वशुर
इन्द्र
शूद्र
સ્ત્રીલિંગ
कुमारी
पत्नी
बाला
पितामही
अश्वा
भवानी
श्वश्रू
પુલ્લિંગ
सूर्य
अगस्त्य
अज
मातामह
गोप
सारङ्ग
पितृ
अन्तर्वत्
इन्द्राणी
शूद्रा - शूद्रन्नतनी स्त्री नाग
शूद्री शूद्रनी स्त्री
સ્ત્રીલિંગ
सूर्या सूर्यनी स्त्री
सूरी कुन्ती
अगस्ती
अजा
मातामही
गोपी
सारङ्गी
मातृ
अन्तर्वत्नी
नागा
नागी