SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ૩૭૧ (ર) જે સમાસના પ્રથમ પદમાં સટ્ટ આવે, તે તેને નીચેની બાબતમાં જ થાય છે. (૧) જ્યારે આ સમાસ નામ मने त्यारे. सपलाश (२) धारामां, 'परांत,' सुद्धा सेवे। अर्थ हाय त्यारे. समुहूर्त ज्योतिषमधीते मुहूर्त સુદ્ધાં પણ તિકશાસ્ત્રને તે અભ્યાસ કરે છે. सव्याकरणं काव्यं पठति व्या२६ सुन ०५ नो छ. सद्रोणा खारी पारी (मे तनुं भा५) ५२iत द्रोणु ५९५ છે. ( ૩ ) જ્યારે સમાસ પછીના પદથી સૂચવાતે પદાર્થ નજરે દેખાય નહિ, પણ અનુમાનથી સમજાય ત્યારે. सराक्षसीका निशा (4.5-3-७८-८०) सहस्य सः संज्ञायां, प्रन्थान्ताधिके द्वितीये चानुपाख्ये ) (ठ) समान श६ पछी ज्योतिस्, जनपद, रात्रि, नाभि, नामन् , गोत्र, रूप, स्थान, वर्ण, वयस्, वचन, बन्धु, ब्रह्मचारिन् , तीर्थ, ( यत्प्रत्यय सहित ) दृक्, दृश, अने दक्ष शwa मावतस थाय छ. उदर सावतो विस्ये थाय छे. सज्योतिः सवार, सजनपदः, सरात्रिः, सनाभिः, सनाम, सगोत्रं, सरूपं, सस्थानं, सवर्णः, सब्रह्मचारी ( समानो ब्रह्मचारी ), सतीर्थ्यः (समानतीर्थेवासी) सहक सदृशः सदृक्षः पर सोदर्यः अथवा समानोदर्यः (समाने उदरे शयितः न्यारे उदरने त्प्रत्यय साणे त्यारे, नहि तो समाममुदरं अस्यः सोदरः) (पा. १-3-८५-८८ ज्योतिर्जनपदरात्रि नाभिनामगोत्र रूपस्थानवर्णवयोवचनबन्धुषु । चरणे ब्रह्मचारिणी। तीर्थे ये । विभाषोदरे । दृग्दशवतुषु ।...दक्षे चेति वक्त व्यम् वा०) (ख) इष्टका, इषोका अने मालानी ५छ। चित, तूल भने भारिन् અનુક્રમે આવે તો તેમને છેલ્લે સ્વર હસ્વ થાય છે. हा. इष्टक चित, इषीक तुलं, मालभारी.
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy