SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 360 बहक् सूक्तम् मे सूतमा बा ऋगना मंत्री छ ते. ( सि० डॉ० अन्च बढचावध्येतस्यैव ). ते प्रभारी ने अपनी पडेसां द्वि, अन्तर् अगर ४ सर्ग आवे तो तेने। ईप् थाय छे. भ द्वीपं (द्विर्गता आपो यस्मिन् ), अन्तरीपं, प्रतीपं, समीपं; ५५५ न्ने तना पहला अनु सानाय भने मामा समास शर्नु नाम मनता है। तो अप्र्नु ईप् विक्ष्ये थाय छे. परागताः आपः अस्मिन् परापं-परेपं तणाव. ते प्रमाणे प्रकृष्ट आपः यस्मिन् प्रेप-प्रापं (पा. १-3-९७-८८ द्वयन्त रुपसर्गेभ्योऽप ईत् ऊदनोर्देशे ) (झ) उदक श६ सायेन। समास ने विशेष नामना अर्थमा हाय, तनी पछी ने पेषं, वास, वाहन तथा धि શબ્દો આવે, ત્યારે તેનો ૩ર ફરજિઆત થાય છે, પણ ले तनी पछी मन्थ, ओदन, सक्तु, बिन्दु, वज्र, भार, हार, सने गाह मावे, अगर ये असंयुत व्यसनथी श३ થત શબ્દ “પાણી ભરવાના પાત્રના ” અર્થમાં હોય त्यारे विश्य उद थायछ. उदधिः, क्षीरोदः, उदवाहनः, ५९५ उदककुम्भः उदकुम्भः ( ५९ उदकस्थाली ॥२६५ ३ स्थ संयुत व्यंजन छ, साह नहि.) उदकमन्धः उदमन्थः, उदौदनः उदकोदनः, उदगाहः उदकगाहः, उदकसक्तुः उदसक्तुः, उदकबिन्दुः उदबिन्दुः (पा. 1-3, ५७-६०) उदकस्योदः संज्ञायां । पेषं वासवाहनधिषु च । एकहलादेः पूरयितव्यन्यतरस्यां । मन्थौदनसक्तुबिन्दुवज्रभारहार वीवधगाहेषु ) . (अ) रात्रिनी पछी प्रत्यय आवे तो विक्ष्य अनुनासि ने .... रात्रिंचरः रात्रिचरः
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy