SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ૩૬પ (ङ) प्रजा ने मेधा पडयां अ, दुस् स२ सु यावे तो प्रजस् अने मेधस् अनु मे थाय छे. अविद्यमाना प्रजा यस्य • सः अप्रजाः, दुष्टा प्रजा यस्य सः दुष्प्रजाः, शोभना प्रजा यस्य सः सुप्रजाः, अविद्यमाना मेधा यस्य सः अमेधाः, दुष्टा मेधा यस्य सः दुर्मेधाः. शोभना मेधा यस्य सः सुमेधाः । ( नित्यमसिच प्रजामेधयो: ५. ५-४-१२२) (च) हालि भने शक्तिर्नु ५२ना संगोमा हल अने शक मनु [१४८ थाय छे. अहल:-लि, सुशक्तः-कि ( पा. ५-४-१२१ नत्र दुःसुभ्यो हलिशक्तयोरन्यतरस्याम् ) (छ) अक्षितुं अक्ष थाय छे. पद्मे इव अक्षिणी यस्य सः पद्माक्षः, दीर्घ अक्षिणी यस्याः सा दीर्घाक्षी, हरिणाक्ष, कुरङ्गाक्षी. ले આખો સમાસ જડ પદાર્થનું વિશેષણ હોય, તો સ્ત્રીલિંગનું ३५ अक्षा थाय छे. स्थूलाक्षा वेणुयष्टिः (ज) सक्थिनु सक्थ थाय छ, ५९ ले तेनी पडला अ, दुस अथवा सु ावे, तो विक्ष्ये ३२३२ थाय छे. दीर्घ सक्थिनी यस्य सः दीर्घसक्थः ५९। असक्थाः-क्थि, :सक्थःक्थि, सुसक्थः-क्थि (पा. ५-४-११३ बहुव्रीहौं सक्थ्यक्ष्णो स्वाङ्गात्षच् ) (झ) हृदयनी पहनां सु दु: आवे मने ते भित्र', 'शत्रु'ना अर्थमा य त। हृत् थाय छे. शोभनं हृदयं यस्य सः सुहृत् भित्र, दुष्टं हृदयं यस्य सः दुईत् शत्रु; ५६५ सहृदयः એટલે જેનું હૃદય સારું છે અર્થાત જે બીજાઓના गुणनी ४६२ 3रे . ते शत दुईदयः ( ५. ५-४-१५ सुहृद् दुईदौ मित्रामित्रयोः)
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy