SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ हस्तिन् , अज, कुसूल, अश्व, कपोत, गण्ड, दासी भने गणिका वगेरे शह। माव्या न होय तो तेने पात् थर्ड 14 छ. म चतुष्पात् (चत्वारः पादाः यस्य ) शोभनौं पादो यस्य सः सुपात् , व्याघ्रस्य पादाः इव पादौ यस्य सः व्याघ्रपात् ; ५९५ हस्तिपादः, अश्वपादः, कपोतपादः, ( पा. ५-४-१३८ पादस्यलोपोऽहस्त्यादिभ्यः ५-४-१४० संख्यासुपूर्वस्य ) (ग) जायार्नु जानि थाय छे. कमला जाया यस्य सः कमलाजानिः, सीता जाया यस्य सः सीताजानिः, युवती जाया यस्य सः युवजानिः ( ५. ५-४-१३४ जायायानिङ. ) (घ) दन्तनी पडेल ले १५ विना२ संध्यावाय श६ તથા સુ આવે અગર આખો સમાસ સ્ત્રીના નામના અર્થમાં હોય તો ખાસ કરીને, અને જે તેની પહેલાં श्याम, अरोक. अग्र ने छ? छे सेवा शम्शुद्ध, शुभ्र, वृष अथवा वराह होय तो विक्ष्ये दन् थाय छे. द्वौ दन्तौ यस्य सः द्विदन् , ते प्रमाणे षोडन् सुदन् , ( सुंदर ६iतवाणी क्यवाणा) ५५ द्विदन्तः करी मेटले मे तिवाणो हाथी. द्वात्रिंशद्दन्तः पुरुषः मत्रीस तवाणी भाएस, सुदन्तः सुंदर दांतवाणी, फलानीव दन्ता यस्याः सा फलदंती स्त्रीतुं नाम छ. श्यावाः दन्ता यस्याः सा श्यावदन्ती-न्ता ! हतिवाणी. कुडमलानामप्राणि तानी वदन्ताः यस्य सः कुड्मलाप्रदन्-न्तः, वृषदन्-न्तः, शुभ्रदन् -दन्तः, वाराहदन्-न्तः (पा. ५-४-१४१, १४३-१४५ वयसि दन्तरस्यदत् । स्त्रियां संज्ञायाम् । विभाषा श्यावा. रोकाभ्याम् । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy