________________
૩૫૮
અવ્યયીભાવ સમાસના નીચેના ખાસ દાખલાઓ યાદ રાખવા नेवा छे.
२८
यावन्तः
शाकस्य लेशः शाकप्रति, गङ्गाया अन्वायतं अनुगङ्ग, मुक्ति मर्यादीकृत्य आमुक्तेः, आमुक्ति. गंगायाः पारं - मध्यं वा पारेगंग, मध्ये गंग अगर पारे - मध्ये गंगात, गंगायाः पारात् - मध्यात्, श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छलोकम् ( अच्युतप्रणामाः ) तिष्ठन्ति गावो यस्मिन्काले स तिष्ठद्गु, तेल प्रमाणे आयत्यो गावोऽस्मिन्काले आयतीगवम्. तेवी • रीते खलेयवं, लूनयवं संहतयवं, प्रक्रान्ताः मृगा अस्मिन्काले प्रमृगं, विगताः मृगा अस्मिन्काले विमृगम.
२८ सुप्सुप्समास - ने समास उपर लगावेसा ६-६, तत्पुरुष, महुત્રીહિ અને અવ્યયીભાવમાં આવી શકતા નથી તે સુસુપ્તમાસ उहेवाय छे. सुप् मे संस्कृतमां नाभिश्री विलतिना सर्व પ્રત્યયાનું નામ છે, અર્થાત્ એક વિભકત્યન્ત ૫૬ ખીજા એવા વિભકત્યન્ત પદ સાથે સમાસમાં આવે, તે તે સમાસ સુપ્સસમાસ કહેવાય છે. આગળનાં પાનાંમાં સમાસના જે જે વિભાગે કર્યો તેમાંના એકમાં જે ન આવતા હાય તેની ગણના आभारी छे. ६. श्रुतपूर्वं पूर्वे श्रुतः तेन प्रभाएंगे दृष्टपूर्वं, भूतपूर्वम् ।
કેટલાક નિયમિત સમાસે ઘ્રોવિના નામથી એળખાય છે; अर| } तेमांना माहि समास पृषोदरं छे. ते नीचे प्रमाणे छे. पृषोदरं पृषतः उदरं पवन, हंसः हन्ति गच्छतीति, हसती तिवा, सिंहः निस्तीति गूढोत्मा गूढयासौ आत्मा, बलाहकाः वारीणां वाहकाः वाहणां, जीमूतः जीपनं मूर्त (६) येन, वाह, श्मशानं श्मान : (०५) शेरतेऽत्र, उलूखलं मायणीथेो. ऊर्ध्वश्व तत्खश्च, ऊर्ध्वखं तल्लातीति, पिशाच: