SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ४८ आदौ स्नातः पश्चादनुलिप्तः, गृहितोज्झितं आदौगृहितं पश्चादुज्झितं पोतोद्गीर्णम् आदौपीतं पश्चादुद्गोणं AI पक्षासोमा पन्ने पह! કર્મણિ ભૂતકૃદન્તનાં છે. કેટલીક વખતે આવા સમાસમાં બન્ને પદો કર્મણિ ભૂતકૃદન્ત હોય ત્યારે પ્રથમનું પદ તે જ પદોના સથી બનેલા નકારાત્મક પદની સાથે જોડાય છે. જેમકે કૃતતિ कृतञ्चाकृतञ्च विशेष धारयना वधु मलामी ईषत्पिङ्गलः, ईषद्रक्तम्, तुल्यश्वेत, सदृशश्वेत पण छे; प्रथम ५६मां कु हाय तो तनुं का थाय छे. म ( कापथम् कुत्सितः पन्थाः) कापुरुषः कुत्सितः पुरुषः इटली मते ईषत्ना अर्थमां का थाय छे. कापयाः था। दूध, ईषत् पयः काम्लं तेनी ५छ। उष्ण श६ होय तो कवोष्णं, कोष्णं सने कदुष्णम् थाय छे. ( ईषदर्थ, कवं चोष्णे (पा. 1-3-१-५-१०७) राजन् भने सखिन् शम्। साथे कु आवे, तो तेती किं थाय छे. नमः किंराजा (कुत्सितो राजा) किंसखा (कुत्सितः सखा ) ત્યારે પૂર્વપદ અને ઉત્તરપદ વચ્ચે સાદશ્યનો સંબંધ હોય. ત્યારે પણ આ સમાસ બને છે. તે નીચે પ્રમાણે (૧) પ્રથમ પદ ઉપમાન અને ઉત્તરપદ સાધારણ ધર્મવાચક अगर उपमेय होय. म घनश्यामः घनः इव श्यामः, चंद्रमुख चन्द्रः एव मुखं. २॥ उपमानपूर्वपदकर्मधारय ४डेवाय छे. (૨) પૂર્વપદ ઉપમેય અને ઉત્તરપદ ઉપમાન હોય. જેમકે मुखचन्द्रः मुखं चन्द्र इव, वदनकमलं वदनं कमलमिष, पुरुषशार्दुल: पुरुषः शार्दुल: इव. सानु नाम उपमानोत्तरपदकर्मधारय हेवाय छ. सामान्य रीत उत्त२५६मां व्याघ्र, सिंह, ऋक्ष, ऋषभ, चन्दन, वृक, वृष, वराह, हस्तिन् , रुरु, पृषत् , नाग, कुञ्जर पुण्डरीक, चन्द्र, .
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy