SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ए पाद पादौ ” અંતે જે કેમ છે છતાં તે ઉપરના નિયમના અપવાદ તરીકે છે. पद् , दत् वगेरे शहाना ३५ व्यं नात शम्ही प्रमाणे ४२वां.+ पाद ( पुलिस) मे.व. वि . म.व. पादः पादौ पादाः पादम् , पादान्-पदः पादेन-पदा पादाभ्याम्-पद्भ्याम् पादैः-पद्भिः पादाय-पदे ,, , पादेभ्यः-पद्भ्यः पादात्-पदः पादस्य-पदः पादयोः-पदोः । पादानाम्-पदाम् पादे-पदि पादेषु-पत्सु पादाः दन्त ( विंग ) मे.व. वि . . म.व. दन्तः दन्ताः दन्तम् दन्तान्-दतः दन्तेन-दता दन्ताभ्याम्-दद्भ्याम् दन्तैः-दद्भिः दन्ताय-दते ,, , दन्तेभ्यः-दभ्यः दन्तात्-दतः , दन्तस्य-दतः दन्तयोः-दतोः दन्तानाम्-दताम् दन्ते-दति , दन्तेषु-दत्सु सं. दन्त दन्तौ दन्ताः + अ स्वरान्त शब्हानां ३५ 8५२ प्रमाणे ४२०i, ५९ सायाह्न, व्यह्न, द्वयह, त्र्यहनां स० वि.नां ये.प.नां ३३नान्ये प्रमाण ४२वा. सायाह्नि, सायाहनि, सायाह्ने । व्यह्नि, व्यहनि, व्यड्ने । द्वयह्नि, द्वयहनि, द्वयहने । त्र्यहि, त्र्यहनि,-त्र्यड्ने। माना રૂપ ગૃપ પ્રમાણે લેવાં.
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy