SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ૩ સ્વરા શબ્દોનાં રૂપ નીચે પ્રમાણે થાય છે. नृप ( पुटिस) વિભક્તિ એ.વ. દિવ. 4.व. नृपः नृपौ नृपाः नृपम् नृपाभ्याम् नृपान् नृपैः नृपेभ्यः नृपेण नृपाय नृपात् नृपस्य नृपयोः नृपाणाम् नृपेषु ' नप नृपाः . " वनैः " वन (नपुंसलिंग) વિભક્તિ से.व. म.व. वनम् वनानि वनम् वनेन वनाभ्याम् २५... -- बनाय - , वनेभ्यः वनात् वनस्य वनयोः वनानाम् वने वनयोः वनेषु वने वनानि પુલ્લિગ અને નલિંગના તમામ શબ્દોનાં રૂપ ઉપર પ્રમાણે ४२१; ५ मा शो सेवा , पाद (५५), दन्त (id), मास, हृदय, उदक (पाणी), आस्य ( भाद) अने मांस से शहना ३५॥ध्यान ४२ती मते पद् , दत् , मास् , हृद् , उद् , असन् भने मांस् मे शहानां यारानां ३॥ દ્વિતીયા બહુવચનથી પણ લેવામાં આવે છે; અર્થાત એ શબ્દોને वन
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy