SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ૩૪૬ पूर्वाह्णे कृतम् पूर्वाह्णकृतम् । ते ४ प्रभागे मध्यरात्रभुक्तम् ( पा. २ -२-४५ क्तेनाहोरात्रावयवाः ) १६ अलुक् — न्यारे तत्पुरुष समासभां विलतिना अत्ययो अयभ २हे, त्यारे ते अलुक् समास उहेवाय छे. ૧૭ भ} ओजसाकृतम् ओजसा कृतम्, अञ्जसाकृतम्, जनुषान्धः, आत्मनापञ्चमः । सभां त्री विलति। प्रत्यय सभासभां अयभ २हे छे. आत्मनेपदम् । अन्तिकाागतः, परस्मै पदम् परस्मैपदम् आत्मने पदम् यामां यतुर्थीना अत्ययो अयभ रहे थे. कृच्छ्रादागतः । सभां पांयमी विलतिनो सोच थये। नथी, वाचोयुक्ति, पश्यतोहरः सोनी, देवानांप्रियः भूर्ख, द्विशोदण्डः, दिवोदासः, दिवस्पतिः, शुनःशेपः, वाचस्पतिः, शुनोलङ्गुलः, दास्याः पुत्रः मातुष्वसा होतुः पुत्रः, अरण्येतिलकाः ४ गलभांथी थता तस જેમાંથી તેલ નીકળતું નથો; આથી જેમાંથી કાઈ પણ લાભ थाय नहि ते. त्वचिसारः वांस, युधिष्ठिरः स्तम्बेरभः, कुशेशयं, खेचरः, गेहेशूरः, पंकेरुहं, कर्णेजपः, सरसिज वगेरे. अगडाना अर्थना शोभां तथा मण्डूक, मशक, कच्छप, वगेरे सम्होमां विउदये अलुक् यावे छे. भडे तीर्थेकाकः २अगर तीर्थकाकः, कूपेमण्डूकः २अगर कूपमण्डूकः वगेरे. , ઉપપદ સમાસ—નામ અને ધાતુસાધિત શબ્દનેા સમાસ, ते उपय सभास हेवाय छे. भडे चित्रं करोति इति चित्रकारः, कुंभं करोतीति कुंभकारः । तेन प्रमाणे सुवर्णकारः, गृहस्थ, ( गृहे तिष्ठतीति ) अंबुजं ( अंबुनि जायते इति ), पङ्कजं, सरोरुहं ( सरसि रोहतीति ), पयोदः ( पयोयच्छतीति ) पादपः ( पादेन पिबतीति ), उद्भिज्जं, भाष्यकारः, सूत्रकारः, वृत्तिकारः, नीचगा,
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy