SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७४ २३३ स्तु (७.) 21 धातुने व्यंजन प्रत्यये। पूर्व ई विक्ष्ये ॥3वामां आवे छे. - ત્રીજો પુરુષ मे.व. वि . म.व. वर्तमान स्तौति-स्तवीति स्तुतः-स्तुवीतः स्तुबन्ति (५.) स्तुते-स्तुवीते स्तुवाते स्तुवते (आ.) सनद्यतन अस्तोत् । अस्तुताम् । अस्तुवन् (५.) अस्तवीत् । अस्तुवीताम् । अस्तुत । अस्तुवाताम् अस्तुवीत । अस्तुवत (आ.) આજ્ઞાર્થ स्तोतु । स्तुताम् । स्तुवन्तु (प.) स्तवीतु । स्तुवीताम् । स्तुताम् । स्तुवाताम् स्तुवताम् (मा.) स्तुवीताम् I विध्यर्थ स्तुयात् । स्तुयाताम् । स्तुयुः ॥ स्तुवीयात् , स्तुवीयाताम् । स्तुवीयुः ।") स्तुवीत स्तुवीयाताम् स्तुवीरन् (मा.) ती प्रमाणे नु (५.) qug, अने रु अवा २३, २७j એમનાં રૂપે કરવાં. २३४ हन् (6.) संहारj, rj. या धातुने अनुनासि तथा अन्तःस्य સિવાયના કેઈપણ વ્યંજનથી શરૂ થતા અવિકારી પ્રત્યય લગાડતા પહેલાં ન ઊડી જાય છે, અને સ્વર પ્રત્યય પહેલાં ઉપન્ય મ ઊડી જાય છે. આ રીતે જ્યારે ઊડી જાય ત્યારે દુનો શું થાય छ. माशार्थ भी पुरुष मे.व.नु ३५ जहि थाय छे. वर्तमान ( ५२२५६) मे.व. वि. हन्मि हन्मः हंसि ... हथ हतः . घ्नन्ति म.व. हथः
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy