________________
૩ો
૧૭૩ २३२ विद् (५.) onj. माघातुन नियमित मने अनियमित से બને રૂપે થાય છે? તે નીચે પ્રમાણે છે.
વર્તમાન पु. मे.व. वि. स.व. १सी वेद्मि-वेद विद्वः-विद्व विद्मः-विद्म
वेत्सि-वेत्थ वित्थ:-विदथुः वित्थ-विद वेत्ति-वेद वित्तः-विदतुः विदन्ति-विदुः
અનદ્યતન
मे.व. ... वि. म.व. ૧લો अवेदम् अविद्व
अविन अवेः-अवेत्-द् अवित्तम् अवित्त अवेत्-द् अवित्ताम् , अविदुः ।
याज्ञार्थ पु. स.व. वि.
म.व. १सो (वेदानि - वेदाव
विदाङ्करवाणि विदाङ्करवाव विदाङ्करवाम विद्धि वित्तम्
विदाङ्गुरु विदाकुरुतम् । विदाङ्गुरुत उन्ले (वेत्त
विदन्तु, विदाकरोतु विदाङ्कुरुताम् विदाकुर्वन्तु
વધ્યર્થ मे.व. दि.
म.व. १८ . विद्याम् .
विद्याव विद्याम विद्याः
विद्यातम् विद्यात उन्ने विद्यात् : विद्याताम् । विद्यः
वेदाम
२,
वित्त
वित्ताम्
२ले