SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ૩ો ૧૭૩ २३२ विद् (५.) onj. माघातुन नियमित मने अनियमित से બને રૂપે થાય છે? તે નીચે પ્રમાણે છે. વર્તમાન पु. मे.व. वि. स.व. १सी वेद्मि-वेद विद्वः-विद्व विद्मः-विद्म वेत्सि-वेत्थ वित्थ:-विदथुः वित्थ-विद वेत्ति-वेद वित्तः-विदतुः विदन्ति-विदुः અનદ્યતન मे.व. ... वि. म.व. ૧લો अवेदम् अविद्व अविन अवेः-अवेत्-द् अवित्तम् अवित्त अवेत्-द् अवित्ताम् , अविदुः । याज्ञार्थ पु. स.व. वि. म.व. १सो (वेदानि - वेदाव विदाङ्करवाणि विदाङ्करवाव विदाङ्करवाम विद्धि वित्तम् विदाङ्गुरु विदाकुरुतम् । विदाङ्गुरुत उन्ले (वेत्त विदन्तु, विदाकरोतु विदाङ्कुरुताम् विदाकुर्वन्तु વધ્યર્થ मे.व. दि. म.व. १८ . विद्याम् . विद्याव विद्याम विद्याः विद्यातम् विद्यात उन्ने विद्यात् : विद्याताम् । विद्यः वेदाम २, वित्त वित्ताम् २ले
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy