SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ * ૧૦૮ १५६ दशन् , विंशति भने शत् , नने सन्त हाय मेवी संध्याभवाय સંખ્યાના ૧૦૦ ઉપરની સંખ્યા બનાવવાને જ પણ લગાડવામાં आवे छे. यानी पहेअन् , अति अने अत्त। सोय याय छे. ११५ मेटले पञ्चदशं शतम्, १२५ मेटरी पञ्चविंशं शतम् , १५७ मेटले सप्तपञ्चाशं शतम् , २२९ मेटले एकोनत्रिंशं द्विशतम्, ऊन-एकान्नत्रिशं द्विशतम् , नवविंशं द्विशतम् । ૧૫૭ એક વખત, બે વખત વગેરે સંખ્યાવાચક ક્રિયાવિશેષણ છે. એમનાં રૂપો બનાવવા માટે નીચેની બાબતે યાદ રાખવી. (१) एकर्नु सकृत् (मे १मत ) याय छे. (२) द्वि भने त्रिनां द्विः भने त्रिः याय छ, भने चतुर्नु चतुः थाय छे. (3) पञ्चन्थी भाग पर संज्यानी साथे कृत्वः सगा. वामां आवे छ. म पांय १५त मेटले पञ्चकृत्वः।७ मत मेटले षट्कृत्वः । सात मत भेटले सप्तकृत्वः । पास १५त मेटले विंशतिकृत्वः। ९९ मत भेटले नवनवति-एकोनशतकृत्वः ।। ૧૫૮ એક રીતે, બે રીતે વગેરે પણ સંખ્યાવાચક ક્રિયાવિશેષણો છે. તેને માટે મૂળ સંખ્યાને સાધારણ રીતે ધા પ્રત્યય લગાડવો. एकधा-ऐकध्यम् द्विधा-द्वेधा-द्वैधम् त्रिधा-त्रेधा-त्रैधम् चतुर्धा पञ्चधा षोढा-षड्धा सप्तन् सप्तधा अष्टन् अष्टधा विंशति विंशतिधा एक चतुर पश्चन षष . शतधा
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy