SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मे.व. दि. " । --- (स्त्रीलिंग) म.व. प्र. यतरा यतरे । यतराः यतराम् यतरया यतराभ्याम् यतराभिः यतरस्यै यतराभ्यः इत्यादि (नपुंसलिंग) वि. मे.व. वि . स.व. प्र. ६. यतरत् यतरे यतराणि संध्या भने मापना अर्थ मां तद् , यद् मने किम्ने अति सागे छे; तति सारखi vi, यति रक्षा मां, भने कति કેટલાં બધાં એ રૂપ થાય છે. આ રૂપ ફકત બહુવચનમાં જ આવે છે, અને પ્રઅને દ્વિમાં પ્રત્યય લેતાં નથી. બાકીના રૂપ રિ પ્રમાણે કરવાં. પ્ર૦િ તૃ૦ ચ૦ ૫૦ ૫૦ સ. ___ कति । कतिभिः । कतिभ्यः । कतीनाम् । कतिषु । १४३ सर्व, विश्व, सम, सिम, उभ, उभय, इतर अने एकतर (मेमांया એક એ અર્થમાં)-નાં રૂપે ચમ્ જેવાં કરવાં, પણ ના લિંગના ५० मे.व. अने ६० मे.व.मा तेने म् वामां आवे छे. सर्व (भूविंग) मेव. व. म.व. सर्वो सर्वे सर्वम् सर्वान् सर्वेण सर्वैः सर्वस्मै सर्वेभ्यः सर्वस्मात् सर्वस्मिन् सर्वयोः ..स.. सर्वस्मिन् सर्वेषु । नए सर्वः सर्वाभ्याम् सर्वेषाम्
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy