________________
८५
( पुस्सि) अस्मत्
(स्त्रीलिंग) मे.व. ..
मे.व. म.. मदीय अस्मदीय
मदीया अस्मदीया मामक आस्माक
मामिका
आस्माकी मामकीन आस्माकीन
मामकीना आस्माकीना (पुलिंग )
(स्त्रीलिंग) मे.व. स.व.
मे.व. .व. त्वदीय युष्मदीय
त्वदीया युष्मदीया तावक यौष्माक
तायकी योष्माकी तावकीन यौष्माकीण तावकीना यौष्माकीणा तद् अने एतद्नां मे०४ ३५ छे. तदीय (५०), तदीया (स्त्री), एतदीय (पु.), एतदीया (स्त्री). यद् , तद् मने एतद्ने वत् साउवाथी यावत्, तावत् अने एतावत् थाय छ; अने यत् तमगर किम्ने यत् सगावाथी इयत् अने कियत् से सर्वनामो मारयु,
કેટલું, તેટલું એ અર્થમાં વપરાય છે. १४२ अन्य, अन्यतर (मेमांथा मे), इतर (माले), एकतम (मान्ने मे
अर्थम); (किम्भांथी) कतर, कतम; (यद्भांथी) यतर, यतमः (तद्भाथी) ततर, ततम; सा शम्। सनिाम ५२था मनमा વિશેષણો છે, અને તેમનાં રૂપ ત્રણે લિંગમાં ચઢના જેવાં થાય છે.
(Yक्षिा ) वि. स.व. वि .
म.व. यतरः यतरौ यतरे यतरम्
यतरान् यतरेण यतराभ्याम् यतः । यतरस्मै , ___ यतरेभ्यः पत्यादि