________________
( ६० ) नवपद विधि विगेरे संग्रह ॥
४॥मोहनीय कर्मक्षयोद्भृतानन्तसम्यक्त्वचारित्रगुणविभूषितेभ्यः श्रीसिद्धेज्यो नमः॥
५ ॥ आयुष्कर्मक्षयोद्भूतादयस्थितिगुणविभूषितेभ्यः श्रीसिद्धेभ्यो नमः ॥
६ ॥ नामकर्मक्षयोद्भूता रूपित्वादिगुणविभूषितेभ्यः श्रीसिद्धेभ्यो नमः ॥
७ ॥ गोत्रकर्मक्षयोद्भूतागुरुलघुगुणविभूषितेभ्यः श्रीसिद्धेभ्यो नमः ॥
८ ॥अन्तरायकर्मक्षयोद्भूतानन्ताकरणवीर्यगुणविभूषितेभ्यः श्रीसिद्धेभ्यो नमः ॥
काउस्सग्ग वखते ' अडगुणविभूसियसिरिसिद्धपयाराहणत्थं काउस्सग्गं करेमि ' ( अष्टगुणविभूषितश्रीसिद्धपदाराधनार्थं ) आ प्रमाणे बोलवु जापमां ओ ही नमो सिद्धाणं ' जपतुं, सिद्धपदनुं विशेष पूजन कर,
6
बाकी तमाम विधि पूर्वी माफक जाणवो,