________________
॥ थोयो॥
(३३३) ॥ श्री सिद्धचक्र स्तुति ॥ झात्वा प्रश्नं तदर्थ गणधरमनसं प्रागवद्वीरदेवः, अर्हत्सिद्धार्यसाधुप्रभृतिनवपदान् सिद्धचक्रस्वरूपान् । ये भुव्याश्रित्य धिष्णं प्रतिदिनमधिकं संजपन्ते स्वभक्त्या, ते स्युः श्रीपालवच्च क्षितिवरपतयः सिद्धचक्रप्रसादात् ॥ १॥ दुस्तीणं निस्तरीतुं भवजलनिधिकं पाणियुग्मे गृहीत्वा, यानेकान् कोटिकुम्भान् कनकमणिमयान् षष्टिलक्षाभियुक्तान् । गंगासिन्धुहदानां जलनिधितटतस्तीर्थतोयेन भृत्वा, सत्सार्वाधीश्वराणां सुरपतिनिकरा जन्मकृत्यं प्रचक्रुः ॥२॥ कुर्युदेवास्त्रिवप्रं रजतमणिमयं स्वर्णकान्त्याऽभिरामे, स्थित्वा स्थाने सुवाक्यं जिनवरपतयः प्रावदन् यां च नित्यम् । तां वाचां कर्णकूपे सुनिपुणमतयः श्रद्धया ये पिबन्ति, ते भव्याः शैवमागागमविधिकुशला मोक्षमासादयन्ति ॥३॥ देवी चक्रेश्वरी स्रग्दधति च हृदये पत्तने देवकाख्य कामे मोदाभिकीर्णे विमलपदयुजि सिद्धचक्रस्यबीजे। श्रीमद्वार्षादियुक्तैर्विजयप्रभवरैर्यरूपैर्मुनीन्द्रः, स्तुत्या