________________
(२६२) नवपद विधि विगेरे संग्रह ॥
॥ श्रीसम्यग्दर्शनपदकाव्यम् ॥ जं दव्वछक्काइसुसदहाणं, तं दसणं सव्वगुणप्पहाणं । कुग्गाहवाहीउ वयंतिजेणं,जहा विसुद्धेण रसायणेणं ॥६॥
॥ श्रीसम्यग्ज्ञानपदकाव्यम् ॥ नाणं पहाणं नयचक्कसिद्धं, तत्तावबोहिक्कमयप्पसिद्धं । धेरेह चित्तावसहे फुरंतं, माणिक्कदीवुव्व तमो हरंत॥७॥
॥श्रीचारित्रपदकाव्यम् ॥ सुसंवरं मोहनिरोधसारं, पंचप्पयारं विगयाइयारं ॥ मूलोत्तराणेगगुणं पवित्तं,पालेह निच्चंपिहु संञ्चरित्तं ॥८॥
॥श्री तपःपद काव्यम् ॥ बझं तहभितरभेअमेअं, कयाश्टुब्भेअकुकम्मभेअं। दुक्खवखयत्थे कयपावनासं,तवं तवेहागमिअंनिरासं॥९॥
॥ इति नवपदकाव्यानि संपूर्णानि ॥