________________
(१६४) नवपद विधि विगेरे संग्रह। ५० तपोभेदाःद्विविधं स्यादनशन-मौनोदर्य तथा द्विधा। चतुर्धावृत्तिसंक्षेपः,कायक्लेश (रसत्याग) स्तथैकधा॥१७ एकधारससंत्यागः (कायसंक्वेशः),संलीनत्वं तथा द्विधा। एवं बाह्यतपोभेदाः, छादश श्रीजिनोदिताः ॥१०॥ दशधा प्रायश्चित्तं स्यात्, सप्तधा विनयस्तथा । वैयावृत्त्यं दशविधं, स्वाध्यायः पञ्चधा मतः ॥ १९ ॥ चतुर्विधं तथा ध्यान-मुत्सगों द्विविधस्तथा। अष्टात्रिंशदिमे भेदा-स्तपसोऽभ्यन्तरस्य वै ॥ २० ॥ पञ्चाशत्संख्यया ध्येयाः, निर्जरार्थिमनीषिभिः । अन्यथाऽप्यथवा भेदाः, पदानां परिकीर्तिताः ॥१॥
॥ इति श्रीसिद्धचक्रगुणाः ॥ .
॥ श्रीसिद्धचक्र गुणविचार ॥ (१२ अरिहंत गुण) प्रातिहारज आठ छे, मूल अतिशय चार । बार गुण अरिहंतदेव, नमो नमो बहुवार ॥१॥