________________
અહમંત્ર
३१७. ५२मात्मा (अहं )न। नामनी मध्यमा २९ छे, ते ५२मात्मा तत्पशी याने पून्य छे.'
'ह' तत्वनु णुन: सर्वेषामपि भूतानां, नित्यं यो हृदि संस्थितः। पर्यन्ते सर्ववर्णानां, सकलो निष्कलस्तथा ॥१५॥ हकारो हि महाप्राणः, लोकशास्त्रेषु पूजितः । विधिना मन्त्रिणा ध्यातः सर्वकार्यप्रसाधकः ॥१६॥
સર્વ પ્રાણીઓના હૃદયમાં સદા રહેલ, સર્વ વણેની અંતે રહેલ, કલાસહિત, કલારહિત અને લૌકિક શાસ્ત્રોમાં 'भा ' तरी पूति सेवा ''४२नु भया२४१३ જે વિધિપૂર્વક ધ્યાન કરાય, તે તે સર્વ કાર્યોનું સાધક છે.”
यस्य देवाभिधानस्य पर्यन्त एष वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवः ॥१७॥
२ हेवना मना मतमा । (४२) २ छ, त (अर्ह ) हेवनु मुमुक्षु-मुनिशम्ये सह। ध्यान ५२ नये.'
निनु वन : सर्वेषामपि भूतानां, नित्यं यो हृदि संस्थितम् । बिन्दुकं सर्ववर्णानां, शिरसि मुव्यवस्थितम् ॥१८॥ हकारोपरि यो बिन्दुर्वर्तुलो जलबिन्दुवत् । योगिभिश्चिन्तितस्तस्थौ, मोक्षदः सर्वदेहिनाम् ॥१९॥