________________
૯૨
સંસ્કૃત
[?]
रययिता – नरेन्द्र का शर्मा, न्याय-व्यारण-साहित्यायार्य . टी. संस्कृत महाविद्यालय, मुंबई,
लोकोपकारपरमार्थशतावधानी
मानी निरन्तरपरिश्रमणैरिदानीम् । काले कलावपि निरस्तुमनाजनानामेनांसि वीरवचनामृतमानयत् किम् ? ॥ १ ॥ श्रीमान् सुधीरजपदं भविकान् समस्तानानेतुमेष किमु यत्नमिमं व्यतानीत् ।
यस्मात्तुवीरवचनामृतमेतदाप्तुं
त्यक्ष्यन्ति नूनममृतं भविकाः प्रसिद्धम् ॥ २ ॥ जैनागमाम्बुनिधिमन्थनजातमेतत्
संस्तुत्य वीरवचनामृतमीक्षिताऽपि । मोदं वहन्नतितरामहमस्मिचेत्तन्मन्ता भवी पदमवाप्स्यति किं न जाने || ३ | भवेत्पुरतं लोके हितमपि मनोहारि नियते सहस्रं वीरायप्रणिहितवचांसि श्रतमिदम् । अवश्यं भव्यात्मा प्रसृमरमना स्तौति किमपि प्रकृष्टं किन्त्वेतत् समजनि समेषां स्तुतिपदम् ||४|| प्रभुप्रसादेन विशुद्धबुद्धिः
सुधीर यातु कृतार्थभावम् । निर्माय चान्यान्यपि पुस्तकानि नरेन्द्र चन्द्रश्रियमातनोतु ॥ ५ ॥