________________
૯૪
परमाक्षरः ॥ १० ॥
ॐ काराकृतिख्यक्तो, ब्रह्मद्वयप्रकाशत्मा, निर्भयः दिव्यतेजोमयः शान्तः, परामृतमयोऽच्युतः । आद्योऽनाद्यः परेशानः परमेष्ठी परः पुमान् ॥ ११॥ शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः । व्योमाकारस्वरूपश्च लोकालोकावभासकः ॥ १२ ॥ ज्ञानात्मा परमानन्दः, प्राणारूहो मनःस्थितिः । मनः साध्यो मनोध्येयो, मनोदृश्यः परापरः ॥ १३॥ सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः । भगवान् सर्वसवेशः, शिवश्री सौख्यदायकः ॥१४॥ इतिश्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरं नाम, शतमत्र प्रकीर्तितम् ॥१५॥
पवित्रं परमं ध्येयं,
परमानन्ददायकम् |
भुक्तिमुक्तिप्रदं नित्यं पठतां मंगलप्रदम् ॥१६॥
૧ શ્રી પાર્શ્વ
૨ જિન
૩ પરમ શંકર
૪ નાથ
પરમ શક્તિ
૬ શણ્ય
છસ કામઢ
ઉવસગ્ગહર સ્તાત્ર
व्यक्तरूपस्त्रयीमयः ।
૮ સર્વાંવિાહર
૯ સ્વામાં
૧૦ સર્વસિદ્ધિપ્રદાયક
૧૧ સ સત્ત્વહિત ૧૨ ચોગી
૧૩ શ્રીકર ૧૪ પરમાદ