SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ૯૪ परमाक्षरः ॥ १० ॥ ॐ काराकृतिख्यक्तो, ब्रह्मद्वयप्रकाशत्मा, निर्भयः दिव्यतेजोमयः शान्तः, परामृतमयोऽच्युतः । आद्योऽनाद्यः परेशानः परमेष्ठी परः पुमान् ॥ ११॥ शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः । व्योमाकारस्वरूपश्च लोकालोकावभासकः ॥ १२ ॥ ज्ञानात्मा परमानन्दः, प्राणारूहो मनःस्थितिः । मनः साध्यो मनोध्येयो, मनोदृश्यः परापरः ॥ १३॥ सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः । भगवान् सर्वसवेशः, शिवश्री सौख्यदायकः ॥१४॥ इतिश्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरं नाम, शतमत्र प्रकीर्तितम् ॥१५॥ पवित्रं परमं ध्येयं, परमानन्ददायकम् | भुक्तिमुक्तिप्रदं नित्यं पठतां मंगलप्रदम् ॥१६॥ ૧ શ્રી પાર્શ્વ ૨ જિન ૩ પરમ શંકર ૪ નાથ પરમ શક્તિ ૬ શણ્ય છસ કામઢ ઉવસગ્ગહર સ્તાત્ર व्यक्तरूपस्त्रयीमयः । ૮ સર્વાંવિાહર ૯ સ્વામાં ૧૦ સર્વસિદ્ધિપ્રદાયક ૧૧ સ સત્ત્વહિત ૧૨ ચોગી ૧૩ શ્રીકર ૧૪ પરમાદ
SR No.022901
Book TitleMahaprabhavik Uvasaggaharam Stotra Yane Jain Mantravadni Jaygatha
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1969
Total Pages478
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy