________________
શ્રી પાર્શ્વનાથસ્તોત્ર
सामी ! कामियदायं, नच्चा सुच्चा जिआ तुमं पत्ता । पावंति अविग्वेणं, सिग्धमहग्धं कुसलवग्गं ॥१५॥ तिव्यायरेण भव्वा, तुह मुहकमलाउलेहि असम्मत्ता। पावंति पापहीणा, जीवा अयरामरं ठाणं ॥१६॥ इय संथुओ महायस!,
नियजसकरपयरपाविअसुसोम ? । नियमइणो अणुसारा, सारगुणा ते सरंतण ॥१७॥ तुह सुहपयगयचित्तेण, भत्तिब्भरनिब्भरेण हियएण । अह देहि मे हिअकरं, सुचरणसरणं निरावरणं ॥१८॥
(जुअलं) बहुरम्मधम्मदेसण-सुणणे थुणणे वि दुलह सम्मत्तो। ता देव ! दिज्ज बोहिं, सोहिं को हिंडइ भवंमि ? ॥१९॥ एवं सेवतेणं, तुह सुहगुणकित्तणं मए विहि । ता देसु मे सुकुसलं, भवे भवे पास जिणचंद ! ॥२०॥ इअ थुओ सुहओ गुणसंजुओ
ससिगणंवरसुंदरतावणो। स उवसग्गहरस्स दलेहि सो दिसउ तेअसुसायरसंपयं ॥२१॥
(द्रुतविलम्बितम् )