________________
૨૯૦
ઉવસગ્ગહરે તેત્ર विसहरफुलिंगमंतं, कुग्गहगहगहिअविहिअपुव्वत्तं । कुवलयकुवलयकंतं, मुहं सुहं दिसउ अच्चंतं ॥५॥ गुरुगुरुगुणमणिमालं,
(जुअलं) कंठे धारेइ जो सया मणुओ । सो सुहगो दुहगो णो, सिवं वरइ हरइ दुहदाहं ॥६॥ गुरुपायं गुरुपाय, गयरायगई हु नमइ गयरायं । तस्स गह-रोग-मारी-सुदुदृकुट्ठा न पहवंति ॥७॥ भूवालभालमउड-द्विअमणिमालामऊहसुइपायं । जो नमइ तस्स निच्चं, दुट्ठजरा जति उवसामं ॥८॥ चिट्ठउ दूरे मंतो, तुह संतो मज्झ तुज्झ भत्तीए। सवमपुव्वं सिज्झइ, झिज्झइ पावं भवारावं ॥९॥ अहवा दूरे भत्ती, तुज्झ पणामो वि बहुफलो होइ। संसारपारकरणे, सुजाणवत्तु (तं) ब्व जाणाहि ॥१०॥ दंसणदंसणद तव, दंसणयं लडु (द्धण) सुद्धबुद्धीए। नरतिरिएसु विजीवा, गमणं भमणं व (च) न लहंति॥११॥ गुरुमाणं गुरुमाणं, गुरुमाणं जे हु दिति सुगुरूणं । ते दुहभवणे भवणे, पावंति न दुक्खदोगच्चं ॥१२॥ तुह सम्मत्ते लद्धे, लद्धं सिद्धीइ सुद्धमुद्धा थे। स्यणे रयणे पत्ते, जहु सुलहा रिद्धिसंपत्ती ॥१३॥ मुहवरणे तुहं चरणे, चिंतामणि-कंप्पपायवमहिए। लद्धे सिद्धिसमिरे, लद्धममुद्रं तिजयसारं ॥१४॥