________________
તેંત્રરચના અંગે વિશિષ્ટ વિચારણા
२१८ બીજી ગાથા मक्ष२ वि स ह र फु लिं ग मं तं मात्रा १ १ १ १ १ २ १ २ २ = १२ मात्रा
कं ठे धा रे इ जो स या म णु ओ । २ २ २ २ १ २ १ २ १ १ २ = १८ मात्रा त स्स ग ह रोग मा री २ १ १ १ २ १ २ २ = १२ मात्रा दु टू ज रा जं ति उ व सा मं ॥ २१ १ २ २ १ १ १ २ २ = १५ मात्रा
ત્રીજી ગાથા सक्ष२ चि टू उ दू रे में तो । मात्रा २ १ १ २ २ २ २ = १२ मात्रा
तु ज्झ प णा मो वि ब हु फ लो हो इ ।
२ १ १ २ २ १ १ १ १ २ २ २ १८मात्रा - અહીં પદના છેડે આવેલ લઘુને ઉચ્ચારની દષ્ટિએ દીર્ઘ ગણતાં બે માત્રા મૂકેલી છે.
न र ति रि ए सु वि जी वा १ ११ १२ १ १ २ २ = १२ मात्रा पा वं ति न दुक्ख दो ग च्चं ॥ २ २ १ १ २ १ २ २ २ = १५ मात्र।
ચોથી ગાથા २०६२ तु ह स म्म त्ते ल द्धे मात्रा १ १ २ २ २ २ २ = १२ भात्र।