________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
तज्जननी मं. पृथु-पुण्याय (तस्य) कारयामास मंकाम्लावे(?) चैत्ये, सविंबमिदं जिनेन्द्रस्य ॥२॥
सं. ११२६ वैशाख वदि ११ ૮. શ્રી કુંથુનાથના દેરાસરની ભમતીમાં ઉત્તરદશાની ભીંત ઉપરનો લેખ२४९. ओं हैं श्रीं क्लि ऐं महालक्ष्मी न्मः । संवत् १८२५ वर्षे शाके १६९०
प्रवर्तमाने मासोत्तममासे श्रावणमासे शुक्लपक्षे ५ भ(भो)मवासरे श्रीसंघसमस्त मली भूयरानउ उदय कीधो । मेता लखमीचंद अवचलमेता खुशाल वीरचंद-मेता फतेचंद गणेश-वोहरा मानसंघ उत्तममेता अमरचंद परमजी-मेता मोरारि रूपा-वहोरा चतुर रूपा-माहजन समस्त अंगीकार काम कीधो । पं. श्रीश्री ५ श्री ज्ञानरत्नजी भाइ ॥ उले(दे)रत्नजी पासे रही घणो ज उदयम कीधो । सलाट जगनाथ तथा रामसंघ काम कीर्छ । लखीतंग माणेकरत्नेन । પૂ. મુનિરાજ શ્રી વિશાલવિજયજીએ કરેલ પ્રેસકોપીના
પરિશિષ્ટમાં લખેલા લેખો
૬૯. કંબોઈ શ્રી મનમોહન પાર્શ્વનાથના દેરાસરની પ્રતિમાના લેખો - १. पातुनी पंयतीर्था - २५०. .......................पार्श्वनाथबिंबं कारितमिति भद्रं ।। ૨. ધાતુની યક્ષની મૂર્તિ પરનો લેખ २५१. संवत् १२०७ माघ सुदि १० .....