________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
૬૨
૨. ઉપરના મૂળનાયક શ્રી શીતલનાથનો લેખ - २४३. (डाजी जानु) संवत् १६७८ वर्षे ज्येष्ट .. बाई पांखडीनाम्या
(४भएशी जाउ). श्रीतपागच्छनायक
. ज्ञातीय सा. मनजीभार्या प्रतिष्ठितं
..विजय..
૩. મૂળનાયકની જમણીબાજુ શ્રી મહાવીરસ્વામીનો લેખ -
२४४. संवत् १५२९ वर्षे ज्येष्ठ वदि ८ शुक्रे श्रीमहावीरं.
૪. મૂળનાયકની ડાબી બાજુની શ્રી નેમનાથનો લેખ –
२४५. सं. १५१३ । वे. व. २ सोमे
५. युगाद्दिदेवनी प्रतिभा -
२४६. अलाई ४४ व. सं. १६५५ व. मार्ग
समस्तसंघेन आत्मश्रेयसे श्रीयुगादिदेवबिंबं कारितं प्रतिष्ठितं....... लंकार-श्रीविजयसेनसूरिभिः ।
૬. મૂળનાયક શ્રી કુંથુનાથસ્વામીના પરિકરમાંનો લેખ -
२४७. थारापद्रजगच्छे, श्रीमालविशालधर्मकरान्वयजः ।
श्रीवरणागमहत्तम - तनयः श्रीसंतुकामात्यः ॥ १ ॥ तज्जननी मं. (पृथु:)...........
७. त्री (वयसी) भमतीमां श्री संभवनाथनी हेरीमा परिनो सेज -
२४८. थारापद्रजगच्छे श्रीमालविशालधर्मकरान्वयजः ।
श्रीवरणागमहत्तम - तनयः श्रीसंतुकामात्यः ॥ १॥