________________
४४
પ્રાચીન પ્રતિમા લેખસંગ્રહ श्रीमहावीरदेव सत्कारित । प्रतिष्टितं च श्रीतपागच्छे श्रीभट्टारकसुविहितशिरशेखर - साधुक्रियोद्धारक - शिति (थि) लाचारनिवारक श्री ६ आणंदविमलसूरिपट्टप्रभाकर श्री ६ विजयदानसूरिपट्टशृंगारहार महामलेच्छाधिपतिशाहिश्री अकबरप्रतिबोधक - तद्दत्तजगद्गुरूबिरूदधारक-श्रीशत्रुंजयगीरनाराचलादितीर्थकरजीजीआदिदंडमोचक-तद्दत्तसाभयदानप्रवर्तक- भट्टारक श्री श्री ६ हीरविजयसूरिपट्टे मुकुटायमान भट्टारक श्रीविजयसेनसूरिपट्टे .. बोधक भट्टारक श्रीविजयदेवसूरीणामुपदेशेन पं. जयसागरेण श्रीतपागच्छे।
२. आरसपाषाएानी भूर्ति -
१६९. सं. १६८३ श्रीकर्मादेनाम्ना सविधि का प्रतिष्ठि । श्रीविजयदेवसूरि । उ. आरसपाषाएानी मूर्ति -
१७०. ||६०|| १६८१ वर्षे प्रथम चैत्र वदि ५ गुरौ श्रीबुहाणात्रगोत्रे सा. तेजा भार्या जयवंतदे पुत्र सा. जयमल्लजी वृद्धभार्या सरूपदे तत्पुत्र सा. पुणसीनाम्ना पुण्यार्थे. मुनिसुव्रतबिंबं कारितं
प्रतिष्ठितं च श्रीतपागच्छे श्री ६ विजयदेवसूरिभिः ॥
४. आरसपाषाएानी भूर्ति -
१७१. सं. १६८३ वर्षे श्रीमहावीरबिंबं प्रतिष्ठितं भ. श्रीविजयदेवसूरिभिः ॥
૫. આરસપાષાણની ગુરૂમૂર્તિ
१७२. सं. १३३० आषाढ शुदि ७ गुरौ श्रीब्रह्माणगच्छे (बाकीनो लेख चूनामां दबाई गयो छे.)
६. धातुनी योवीसी -
१७३. संवत् १५३३ वर्षे विशाख शु. ५ शुक्रे श्री श्रीमालज्ञातीय व्य. सांतल