________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
3. धातुनी योवीसी -
४०. सं. १५२२ वर्षे फागुण सुदि ३ सोमे डकरवालावास्तव्य श्री श्रीमालज्ञातीय श्रे. गोगन भार्या कउतिगदे सुत . आसा भार्या सोऊ सुश्राविकया सु. श्रे. कडुआ - आंबा - चोगाप्रमुखकुटुंबसहितया आत्मनः कुटुंबस्य च श्रेयोर्थं श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणां उपदेशेन श्रीकुंथुनाथचतुर्विंशतिपट्ट(ट्टः) कारितं (त:) प्रतिष्ठितं (तः) च श्रीसंघेन श्री ॥ श्रीरस्तु ॥
૧૭. ધરમઠ
શ્રી આદીશ્વર ભગવાનના દેરાસરની પ્રતિમાના લેખ -
૧૧
१. धातुनी पंयतीर्थी -
४१. सं. १५२० वर्षे पोष वदि ५ शुक्रे श्री श्रीमालज्ञा. व्य. वरसिंग भा. हत्तू सु. पंचायण भा. सारू पितृ - मातृ श्रेयसे श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं श्रीनागेन्द्रगच्छे गुणसु (स?)म (मु?) द्रसूरि उपदेशेन गुणदेवसूरिभि: वडेचा पाटडी ।
२. धातुनी योवीसी
४२. सं. १५४९ वर्षे मागसर शुदि ३ गुरौ श्री श्रीमालज्ञा. श्रे समधर भार्या फडू सुत . सीहा . तेजाकेन भार्या लालू सु. लींबा - राणा भ्रातृ जगा कुटुंबयुतेन आत्मश्रेयोर्थं श्रीसुविधिनाथबिंबं का. प्र. श्रीसूरिभिः । चोरवेडा वास्तव्य: श्रीचतुर्विंशतिपट्टः कारापितः।
૫. આ ગામ મૂળીની નજીક આવેલું છે.