________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર लोउत्तरिए जण्णं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपच्चुप्पण्णमणागयजाणएहिं तिल्लुक्वहि अमहियपूइएहि सव्वण्णूहि सव्वदरसीहिं पणीअ दुवालसंगं गणिपीडगं, तं जहा – आयारो जाव दिट्ठिवाओ । अहवा आगमे तिविहे पण्णत्ते, तं जहा – सुत्तागमे, अत्थागमे, तदुभयागमे । अहवा आगमे तिविहे पण्णत्ते तं जहा - अत्तागमे, अणंतरागमे, परंपरागमे । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परम्परागमे, तेण परं सुत्तस्सवि अत्थस्सवि णोअत्तागमे णोअणंतरागमे परंपरागमे ॥
व्याख्या – से किं तं आगमेत्यादि । गुरुपारंपर्येणागच्छतीत्यागमः, आ समंताद्गम्यन्ते ज्ञायन्ते जीवादयः पदार्थाः अनेनेति वा आगमः, अय च द्विधा प्रज्ञप्तस्तद्यथा – लोइएत्यादि, इदं चेहैव पूर्वं भावश्रुतं विचारयता व्याख्यातं यावत् सेत्तं लोइए ॥ से किं तं लोगुत्तरिए आगमेत्ति अहवा आगमे तिविहे इत्यादि, तत्र सूत्रमेव सूत्रागमस्तदभिधेयश्चार्थ एवार्थागमः सूत्रार्थोभयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तस्तद्यथा आत्मागमइत्यादि । तत्र गुरूपदेशमंतरेणात्मन एव आगम आत्मागमो यथा तीर्थंकराणामर्थस्यात्मागमः स्वयमेव केवलोपलब्धो, गणधराणां तु सूत्रस्यात्मागमः स्वयमेवग्रथितत्वादर्थस्यानंतरागमोऽनन्तरमेव तीर्थकरादागतत्वात् ॥
उक्तं च – अत्थं भासइ अरहा सुत्तं गुत्थंति गणहरा निउणमित्यादि । गणधरशिष्याणां जंबूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमोऽव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परंपरागमो गणधरेणैव व्यवधानात्तत ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानंतरागमस्तल्लक्षणायोगादपि तु परम्परागम एव ।।
અર્થ :- ગુરુપરંપરાએ આવે તેને આગમ કહેવાય અથવા જીવાદિક પદાર્થ આ એટલે સર્વ પ્રકારે, ગમ એટલે જાણીએ તેને આગમ કહેવાય.