________________
३४८
ચતુર્થસ્તુતિયુક્તિનિર્ણયછેદનકુઠાર आइणं पुण तिन्हं गुरुस्स दुणं च देवसियं ॥३३॥ धिईसंघयणाईणं मेराहाणियं च जाणिउं थेरा । सेह अ अगीअत्थाणं ठवणाआइणकप्पस्स ॥३४॥ असढेण समाइन्नं जं कत्थइ केणइ असावज्जं । न निवारियमन्नेहिं बहुअणुमयमेयमायरियं ॥३५-१॥ वियडूणपच्चक्खाण सुए अ रयणाहिया विउकरेति । मज्झिल्लेण करेति सो चेव य तेसिए करेइ ॥३५-२॥ खामेंतु तओ एवं करंति सव्वेवि नवरमणवज्जं । तेसिमि दुरालोइय दुप्पडिक्कंते य उस्सग्गो ॥३६॥ जीवो पमायबहुलो तब्भावणभाविउ य संसारे । तत्थवि संभारिवेज्जइ सुहुमो सो तेण उस्सग्गो ॥३७॥ चोएइ हंदि एवं उस्सग्गंमि विस होइ अणवत्थो । भन्नइ तज्जयकरणे का अणवत्था जिए तम्मि ॥३८॥ तत्थवि य जो तओवि हु जिप्पइ इयरेण ण य सदाकारणं । सव्वोवि साहुजोगो जं खलु तप्पच्चणीउत्ति ॥३९॥ एसचरित्तुस्सग्गो दंसणसुद्धीए तइयओ होई । सुयनाणस्स चउत्थो सिद्धाणंथुई किइकम्मं ॥४०॥ सूयागाहा ॥ सामाइयपुव्वगं तं करिति चारित्तसोहाणनिमित्तं । पणासुस्सासग्गपमाणं ॥४१॥ उस्सासारिउणविहिणा सुद्धचरित्ता थयं पकड्वेत्ता । कट्ठेति तओ चेइयवंदणदंडं तउस्सग्गं ॥४२॥ दंसणसुद्धिनिमित्तं करंति पणवीसगं पमाणेणं । उस्सारिऊणविहिणा कडूंति सुयत्थयं ताहे ॥४३॥ सुयनाणुस्सुस्सग्गं करंति पणवीसगं पमाणेणं । सुत्तइयारविसोहणणिमित्त इह पारिओ विहिणा ॥४४॥