SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૨૯૭ કહી. તેમજ વિક્રમ સંવત ૧૧૬૨માં જયસિંહદેવનુપ રાજયે શ્રીમદ્ દેવસૂરિજીકૃત જીવાનુશાસનવૃત્તિમાં વિનાશન અર્થે સાધુને ક્ષેત્રદેવીનો કાયોત્સર્ગ અને શ્રાવકને વિપ્નવિઘાતને કારણે સમ્યગ્દષ્ટિ દેવ-દેવીની પૂજા १८ उरी छ. ते ५।6 : तह बंभसंतिमाइण केइ वारिंति पूयणाईयं । तन्ने जओ सिरिहरिभद्दसूरिणेणुमयमुत्तं च ॥८०१॥ व्याख्या - तथेपि वादांतरभणना ब्रह्मशांत्यादिनामंबिकादिपूर्ववत् आदिशब्दादंबिकादिग्रहः केऽप्येके वारयंति पूजनादिकमादिग्रहणाच्छेष एतदौचित्यादि यद्युत तत्पूजादिनिषेधकरणं नेति निषेधे यतो यस्मात् श्रीहरिभद्रसूरैः सिद्धांतादिवृत्तिकर्तुरनुमतमभीष्टं तत्पूजादिविधानं उक्त च भणितं च पंचाशके इति गाथार्थः ॥८०१॥ तदेवाह - साहम्मियाय एए महड्डिया सम्मदिट्ठिणो जेण । एत्तोच्चिय उचियं खलु एएसिं इत्थ पूयाई ॥ प्रतीतार्थाः छ ॥२०॥ न केवलं श्रावका एतेषामित्थं कुर्वन्ति यतयोऽपि कायोत्सर्गादिकमेतेषां कुर्वन्तीत्याह - निग्घविघायणहेउं जइणो वि कुणंति हंदि उस्सग्गं । खित्ताईदेवयाए सुयकेवलिणा जओ भणियं ॥१००१॥ व्याख्या - विजविघातनहेतोरुपद्रवविनाशार्थं यतयोऽपि साधवोऽपि न केवलं श्रावकादय इत्यपि शब्दार्थः कुर्वन्ति विदधति हंदीति कोमलामंत्रणे उत्सर्ग कायोत्सर्ग क्षेत्रादिदेवताया आदिशब्दावनदेवतादिपरिग्रहः श्रुतकेवलिना चतुर्दशपूर्वधारिणा यतो यस्माद् भणितं गदितमिति गाथार्थः ॥१००१॥ तदेवाह -
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy