________________
૨૬૬
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર शिरसः करयोर्जान्वोः, पंचांग: पंचनामने ॥२॥ इति । तथा दंडकश्चारिहंतचेइआणमित्यादि चैत्यस्तवरूपस्तुतिः प्रतीता या तदंते दीयते तयोर्युगलं युग्ममेते एव वा युगलं मध्यमा एतच्च व्याख्यानमिमां कल्पगाथामुपजीव्य कुर्वन्ति । तद्यथा - निस्सकडमनिस्सकडे वि चेइए सव्वहिं थुइ तिण्णि । वेलंबचेइआण वि नाउं एक्किक्कि या वावि ॥१॥ यतो दंडकावसाने एकास्तुतिर्दीयते इति दंडकस्तुतियुगलं भवति २ तथा पंचदंडकैः शक्रस्तवः चैत्यस्तवनामस्तवं श्रुतस्तव॑सिद्धस्तवाख्यैः स्तुतिचतुष्टयेन स्तवनेन जयवीयरायेत्यादिप्रणिधानेन च उत्कृष्टा इदं च व्याख्यानमेके -
तिन्नि वा कढई जाव, थुईओं तिसिलोइआ । ताव तत्थ अणुण्णायं, कारणेण परेण वा ॥१॥ इत्येतां कल्पगाथां परिणाहं मुत्तसुत्तीए इति वचनमाश्रित्य कुर्वन्ति ३ वंदनकचूर्णावप्युक्तं च चेइअवंदणं जहन्नमज्झिमुक्कोसभेदतो तिविहं जतो भणिअं। नवकारेण जहन्ना, दंडगथुईजुगल मज्झिमा नेया । सम्पुन्ना उक्कोसा, विहिणा खलु वंदणा तिविहा ॥१॥ तत्थ नवकारेण एगसिलोगोच्चारणतो पणामकरणेण जहण्णा तहा अरिहंत चेईयाणमिच्चाइदंडगं भणित्ता काउस्सग्गं पारित्ता थुई दिज्जइ त्ति दंडगस्स थुईए अ जुअलेणं दुगेणं मज्झिमा भणियं च कप्पे - निस्सकडमनिस्सकडे वि, चेइए सव्वहिं थुइ तिण्णि । वेलंबचेइआणि य, नाउं एक्किक्कि या वावि ॥१॥ तहा सक्कत्थयाइदंडगपंचग थुईचउक्त पणिहाणकरणतो संपुण्णा एसा उक्कोसत्ति ।
अन्ने बिंति इगेणं सक्कथएणं जहन्नवंदणया । तदुगतिगेण मज्झा, उक्कोसा चउहि पंचहिं वा ॥१॥