SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ૨૪૨ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર एवंरूपया जिनमुद्रया चैत्यस्तवदंडकं पठति । स चायं अरिहंतचेइयाणमित्यादिस्तुतिश्चात्र मूलबिंबमाश्रित्य प्रदेया ततः स्तुतिदानानंतरमस्यामवसपिण्यां ये भारतवर्षे तीर्थकृतो अभुवंस्तेषामासन्नोपकारित्वेन नामोत्कीर्तनाय चतुर्विंशतिस्तवं पठति छ। लोगस्स उज्जोअगरे इत्यादि । एवं चतुर्विंशतिजिनमुक्त्वा सर्वलोके अर्हच्चैत्यवंदनार्थं कायोत्सर्गकरणायेदं पठंति सव्वलोए अरिहंत चेइयाणमित्यादि वोसिरामीति यावत् स्तुतिरत्र सर्वतीर्थंकरसाधारणा । सांप्रतं येन ते अर्हन्तस्तत्कथितासुभावाज्ञायते तत्प्रदीपकल्पं श्रुतमर्हति कीर्तनं तत्रापि तत्प्रतिरूपकान् प्रणेतृन् प्रथमं स्तौति पुष्करवरेत्यादि वोसिरामीतियावत् । स्तुतिश्चात्र श्रुतस्य दातव्या । ततश्च सर्वानुष्ठानफलभूतेभ्यः सिद्धेभ्यो नमस्कारकरणायेदं पठति सिद्धाणं बुद्धाणमित्यादि । एवमेतत्पठित्वोपपचितपुण्यसंभारः उचितेष्वौचित्यप्रवृत्त्यर्थमिदमाह वेयावच्चगराणामित्यादि वैयावृत्यकराणां प्रवचनार्थं व्याष्टतभावानां गोमुखयक्षादीनां शांतिकराणां सर्वलोकस्य सम्यग्दृष्टिविषये समाधिकराणां एषां सम्बन्धिनाम् षष्ठ्याः सप्तम्यर्थत्वादेतद्विषयं वा आश्रित्य करेमि कायोत्सर्ग अत्र वंदणवत्तियाए इत्यादि न पठ्यते तेषामविरतत्वात् अन्यत्रोच्छसितेनेत्यादि पूर्ववत् ततः एषां स्तुति भणित्वा प्राग्वच्छक्रस्तवं च ततः सर्वचैत्यसार्व्वसाधुवंदनां कृत्वा स्तोत्रं च यथोचितमुद्दामगंभीरस्वरेण पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं करोति जयवीयरायेत्यादि । હવે ચૈત્યવંદન કહીએ છીએ તે ૩ ભેદે છે. નવકારથી જઘન્યા ચૈત્યવંદના, નમુત્યુર્ણ અને થોય કરી મધ્યમા ચૈત્યવંદના કહી. પૂરી તે ઉત્કૃષ્ટી એ વિધિએ નિચે ચૈત્યવંદના ત્રણ પ્રકારે છે. જેના એનો અર્થ કહે છે - નમુત્થણે એક-એક થોય કહેવી ૧ એ બે યુગલરૂપ મધ્યમાં ચૈત્યવંદના અહીં સંપ્રદાયથી ઉત્કૃષ્ટી ચૈત્યવંદના તે ઇરિયાવહી પડિક્કમીને જ કરવી એટલા માટે પ્રથમ ઇરિયાવહીનો અર્થ કહે છે. ત્યાં ઇચ્છામિ ઇત્યાદિ સૂત્ર
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy