SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ૨૨૯ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર दव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगल्लसामिएणं उत्तरासंगकरणेण चक्खुफासे अंजलिपग्गहेणं मणसो एगत्ति भावकरणेणं त्ति । यस्तु राजादिचैत्यभवनं प्रविशति स तत्कालं राजचिह्नानि परिहरति यदाह - अवहट्ट रायकउहाइं, पंचवररायकओहरूवाई । खग्गं छत्तोवाणहमउडं तह चामराउ य ॥१॥ पुष्पादिभिरिति पुष्पग्रहणं मध्यग्रहणं चाद्यंतयोरपि ग्रहणमिति न्यायप्रदर्शनार्थं तथाहि - नित्यं विशेषतश्च पर्वणि स्नात्रपूर्वकं पूजाकरणमिति स्नात्रकाले प्रथमं सुगंधिश्रीखंडेन जिनबिंबस्य तिलककरणं, ततो मीनतुरंगमदागुरुसारं सारसुगंधिनिशाकरतारं तारमिलन्मलयोच्छविकारं लोकगुरोर्दह धूपमुदारं १ इति वचनात् धूपोत्क्षेपणं ततः सर्वोषध्यादिद्रव्याणां जलपूर्णकलशोत्क्षेपणं पश्चात् कुसुमांजलिक्षेपपूर्वकं सर्वौषधिकर्पूरकुंकुमश्रीखंडागरूप्रभृतिभिजलमित्रैघृतदुग्धप्रभृतिभिश्चात्र करणं ततः सुरभिणा मलयज़रसादिना विलेपनविधानं ततः सुगन्धिजातिचंपकशतपत्रविकसितकमलादिमालाभिर्भगवतोऽभ्यर्चनं रत्नसुवर्णमुक्ताभरणादिरलंकरणं वस्त्रादिभिः परिधापनं पुरतश्च सिद्धार्थकशालितंदुलादिभिरष्टमंगलिकालेखनं तत्पुरतश्च बलिमंगलदीपदधिघृतादीनां ढौकनं भगवतश्च भालस्थले गौरोचनया तिलककरणं तत आरात्रिकाद्युत्तारणं । यदाह - गंधवरधूवसव्वोसहीहिं उ, अगाइएहिं वित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवएहिं च ॥१॥ सिद्धत्थयदहिअक्खयगोरो, अणामाइएहिं जहलाभं । कंचणमोत्तिअरयणाई, दामएहिं च विविहेहिं ॥२॥ पवरेहिं साहणेहिं, पायंभावो विजायए पवरो । न य अन्नो उवओगो, एएसियाण लट्ठयरोत्ति ॥३॥
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy